B 13-20 Śivarātrivratakathā

Manuscript culture infobox

Filmed in: B 13/20
Title: Śivarātrivratakathā
Dimensions: 30.5 x 5.5 cm x 12 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.:
Remarks:

Reel No. B 13-20

Title Śivarātrivratakathā

Subject Karmakāṇḍa / Kathā

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State complete and damaged at margins

Size 30.5 x 5.5 cm

Binding Hole 1 in the centre left.

Folios 12+1= 13

Lines per Folio 5

Foliation figures in the right and letters in the left margin of the verso

Date of Copying

Place of Deposit NAK

Accession No. 5-363

Manuscript Features

Excerpts

Beginning

❖ oṃ namaḥ śivāya devāya || atra rātrividhānaṃ vidhāsye ||

namaste viśvanāthāya saṃsārasṛṣṭihetave |
jagatāṃ rūpiṇe tubhyaṃ jantūnām paramātmane ||

pārvaty uvāca ||<ref name="ftn1">Added in the bottom.</ref>

kailāse tu mahāsthāne gaurī pṛcchati śaṅkaraṃ |
kathayasva mahādeva prasādena maheśvara || (fol. 1v1-3) <references/>

Sub-Colophons

iti śivarātraphalaṃ śivadharmme || ❁ || (fol. 12r3)

End

caturthaprahare || arghadānamantraḥ ||
namaḥ śivāya śāntāya kāraṇatrayahetave |
nivedayāmi cātmānaṃ tvaṅ gatiḥ parameśvara ||
bhāvābhāvāvyatītāya śivāya śivahetave |
susaṃvedyasvarūpāya namaḥ somārddhadhāriṇe ||
ity arghapūjānamaskārair haram arccayet || ❁ || (fol. 2-5)

Colophon

iti śivarātrivratakathā samāptāḥ(!)||
śubham astu lekhakapāṭhakānāḥ(!)|| ○ || (12v5)

/// devasamo devaḥ kanyāṃ prārthayate yadi|
tadā mayā pradātavyaṃ tvadāgate viśeṣataḥ||
ity evaṃ gaditaṃ śrutvā vaikuṇṭhan nārado yayau |…
tasmād dehaparityāgaṃ kariṣye sakhi me matiḥ|
pārvvatyā duḥkhagaditā sakhī śrutvā bravīt tadā||
yatra pitā na jānāti vraja ///<ref name="ftn2">Actually this part is not related to the sivarātrivratakathā.</ref> (fol.3r1-3v5) <references/>

Microfilm Details

Reel No. B 13/20

Date of Filming 21-08-070

Exposures 15

Used Copy Hamburg

Type of Film negative

Catalogued by DA

Date 2002