B 13-20 Śivarātrivratakathā
Manuscript culture infobox
Filmed in: B 13/20
Title: Śivarātrivratakathā
Dimensions: 30.5 x 5.5 cm x 12 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.:
Remarks:
Reel No. B 13-20
Title Śivarātrivratakathā
Subject Karmakāṇḍa / Kathā
Language Sanskrit
Manuscript Details
Script Newari
Material palm-leaf
State complete and damaged at margins
Size 30.5 x 5.5 cm
Binding Hole 1 in the centre left.
Folios 12+1= 13
Lines per Folio 5
Foliation figures in the right and letters in the left margin of the verso
Date of Copying
Place of Deposit NAK
Accession No. 5-363
Manuscript Features
Excerpts
Beginning
❖ oṃ namaḥ śivāya devāya || atra rātrividhānaṃ vidhāsye ||
namaste viśvanāthāya saṃsārasṛṣṭihetave |
jagatāṃ rūpiṇe tubhyaṃ jantūnām paramātmane ||
pārvaty uvāca ||<ref name="ftn1">Added in the bottom.</ref>
kailāse tu mahāsthāne gaurī pṛcchati śaṅkaraṃ |
kathayasva mahādeva prasādena maheśvara || (fol. 1v1-3)
<references/>
Sub-Colophons
iti śivarātraphalaṃ śivadharmme || ❁ || (fol. 12r3)
End
caturthaprahare || arghadānamantraḥ ||
namaḥ śivāya śāntāya kāraṇatrayahetave |
nivedayāmi cātmānaṃ tvaṅ gatiḥ parameśvara ||
bhāvābhāvāvyatītāya śivāya śivahetave |
susaṃvedyasvarūpāya namaḥ somārddhadhāriṇe ||
ity arghapūjānamaskārair haram arccayet || ❁ || (fol. 2-5)
Colophon
iti śivarātrivratakathā samāptāḥ(!)||
śubham astu lekhakapāṭhakānāḥ(!)|| ○ || (12v5)
/// devasamo devaḥ kanyāṃ prārthayate yadi|
tadā mayā pradātavyaṃ tvadāgate viśeṣataḥ||
ity evaṃ gaditaṃ śrutvā vaikuṇṭhan nārado yayau |…
tasmād dehaparityāgaṃ kariṣye sakhi me matiḥ|
pārvvatyā duḥkhagaditā sakhī śrutvā bravīt tadā||
yatra pitā na jānāti vraja ///<ref name="ftn2">Actually this part is not related to the sivarātrivratakathā.</ref> (fol.3r1-3v5)
<references/>
Microfilm Details
Reel No. B 13/20
Date of Filming 21-08-070
Exposures 15
Used Copy Hamburg
Type of Film negative
Catalogued by DA
Date 2002